अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 14
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
येन॑ मृ॒तं स्न॒पय॑न्ति॒ श्मश्रू॑णि॒ येनो॒न्दते॑। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥
स्वर सहित पद पाठयेन॑ । मृ॒तम् । स्न॒पय॑न्ति । श्मश्रू॑णि । येन॑ । उ॒न्दते॑ । तम् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । अ॒पाम् । भा॒गम् । अ॒धा॒र॒य॒न् ॥१९.१४॥
स्वर रहित मन्त्र
येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते। तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥
स्वर रहित पद पाठयेन । मृतम् । स्नपयन्ति । श्मश्रूणि । येन । उन्दते । तम् । वै । ब्रह्मऽज्य । ते । देवा: । अपाम् । भागम् । अधारयन् ॥१९.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 14
भाषार्थ -
(येन) जिस [ जल ] द्वारा (मृतम् ) मरे हुए को (स्नपयन्ति) स्नान कराते हैं, (येन) जिस द्वारा (श्मश्रूणि) मूंछों के बालों [ रोमों ] को व्यक्ति (उन्दते) गीला करता है, (ब्रह्मज्य) ब्राह्मण का जीवन को हानि पहुँचाने-वाले हे राजन् ! (वै) निश्चय से ( तम्, अपां भागम् ) उस जल-भाग को ( ते ) तेरे लिए (देवाः) दिव्य न्यायाधीशों ने (अधारयन्) निर्धारित किया है।
टिप्पणी -
[देवाः (मन्त्र १२ की व्याख्या देखो)। अभिप्राय यह कि हे राजन् ! तेरी मूंछ-दाढ़ी को छोड़कर, तुझे मृत्युदण्ड रूप में मारकर, मृत्यु-स्नान कराया जाएगा।]