अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 4
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
ब्र॑ह्मग॒वी प॒च्यमा॑ना॒ याव॒त्साभि वि॒जङ्ग॑हे। तेजो॑ रा॒ष्ट्रस्य॒ निर्ह॑न्ति॒ न वी॒रो जा॑यते॒ वृषा॑ ॥
स्वर सहित पद पाठब्र॒ह्म॒ऽग॒वी । प॒च्यमा॑ना । याव॑त् । सा । अ॒भि । वि॒ऽजङ्ग॑हे । तेज॑: । रा॒ष्ट्रस्य॑ । नि: । ह॒न्ति॒ । न । वी॒र: । जा॒य॒ते॒ । वृषा॑ ॥१९.४॥
स्वर रहित मन्त्र
ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे। तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥
स्वर रहित पद पाठब्रह्मऽगवी । पच्यमाना । यावत् । सा । अभि । विऽजङ्गहे । तेज: । राष्ट्रस्य । नि: । हन्ति । न । वीर: । जायते । वृषा ॥१९.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 4
भाषार्थ -
(ब्रह्मगवी) ब्रह्मज्ञ और वेदज्ञ की परामर्शवाणी, (पच्यमाना) सताई हुई, (सा) वह (यावत्) जब तक (अभि विजङ्गहे) इधर- उधर विलोड़ित होती रहती है, (राष्ट्रस्य तेजः) तब तक राष्ट्र के तेज को (निर्हन्ति) वह हनन करती रहती है और राष्ट्र में (वीरः) वीर-सन्तान या वीर योद्धा तब तक (वृषा) सुखवर्षी (न जायते) नहीं उत्पन्न होता।
टिप्पणी -
[विजङ्गते =गाहू विलोडने (भ्वादिः)। गवी; गौ: वाङ्नाम (निघं० १।११)।]