Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 1
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    अ॑तिमा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन्। भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन् ॥

    स्वर सहित पद पाठ

    अ॒ति॒ऽमा॒त्रम् । अ॒व॒र्ध॒न्त॒ । न । उत्ऽइ॑व । दिव॑म् । अ॒स्पृ॒श॒न् । भृगु॑म् । हिं॒सि॒त्वा । सृन्ऽज॑या: । वै॒त॒ऽह॒व्या: । परा॑ । अ॒भ॒व॒न् ॥१९.१॥


    स्वर रहित मन्त्र

    अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन्। भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥

    स्वर रहित पद पाठ

    अतिऽमात्रम् । अवर्धन्त । न । उत्ऽइव । दिवम् । अस्पृशन् । भृगुम् । हिंसित्वा । सृन्ऽजया: । वैतऽहव्या: । परा । अभवन् ॥१९.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 1

    भाषार्थ -
    [वे] (अतिमात्रम् अवर्धन्त) अतिमात्रा में वृद्धि को प्राप्त हुए, (न, उत्, इव) मानो न केवल इतनी वृद्धि है। [अपितु] (दिवम् ) द्युलोक का भी उन्होंने (अस्पृशन्) स्पर्श कर लिया, (भृगुम) परन्तु परिपक्व बुद्धिवाले ब्रह्मज्ञ की (हिंसित्वा) हिंसा करके, (सृञ्जयाः) सृञ्जय क्षत्रिय, (वैतहव्याः) खाद्य अन्न से भी विगत होकर, (पराभवन्) पराभूत हो गये, पराजित हो गये।

    इस भाष्य को एडिट करें
    Top