अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 2
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - ब्रह्मगवी सूक्त
ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन्ब्राह्म॒णं जनाः॑। पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ॥
स्वर सहित पद पाठये । बृ॒हत्ऽसा॑मानम् । अ॒ङ्गि॒र॒सम् । आर्प॑यन् । ब्रा॒ह्म॒णम् । जना॑: । पेत्व॑: । तेषा॑म् । उ॒भ॒याद॑म् । अवि॑: । तो॒कानि॑ । आ॒व॒य॒त् ॥१९.२॥
स्वर रहित मन्त्र
ये बृहत्सामानमाङ्गिरसमार्पयन्ब्राह्मणं जनाः। पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥
स्वर रहित पद पाठये । बृहत्ऽसामानम् । अङ्गिरसम् । आर्पयन् । ब्राह्मणम् । जना: । पेत्व: । तेषाम् । उभयादम् । अवि: । तोकानि । आवयत् ॥१९.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 2
भाषार्थ -
(ये) जो (जना:) प्रजा के जन या अधिकारीजन (बृहत्सामानम्) बड़ी शान्तिवाले तथा (आङ्गिरसम्) [राष्ट्र के लिए] प्राणरूप (ब्राह्मणम्) ब्रह्मज्ञ और वेदज्ञ विद्वान् को (आर्पयन् ) कष्ट पहुँचाते हैं, ( अवि:) सर्व-रक्षक ब्राह्मण, (तेषाम् ) उन प्रजा के जनों या अधिकारीजनों सम्बन्धी, (उभयादम् ) दोनों अर्थात् अभ्युदय और निश्रेयस को खा जानेवाले, नष्ट कर देनेवाले-राजा को तथा (तोकानि) उसके अपत्यों को [ब्राह्मण] (आवयत्) पूर्णतया परास्त करता है, जैसेकि (पेत्वः) पतन अर्थात् आक्रमण कारी मेष [निज प्रतिद्वन्द्वी मेष पर] आक्रमण कर उसे परास्त करता है।
टिप्पणी -
[आङ्गिरसम् ='आङ्गिरसोऽङ्गानां रसः प्राणो वा अङ्गानां रसः" (बृहद् उप०, अध्याय १ । ब्राह्मण २। खण्ड १९)। आर्पयन्१=कष्ट पहुँचाते हैं । तोकानि= अपत्यानि "तोकम् अपत्यनाम" (निघं० २।२)। आवयत्= आ+वी, गतिव्याप्तिप्रजनकान्त्यसनखादनेषु (अदादिः), मन्त्र में 'असन' अर्थात् 'परास्त करना' अर्थ अभिप्रेत है। यत्वः मेषः (अथर्व ४।४।८, सायण)। पेत्वः पतनशील: आक्रमणशील। मन्त्र में ब्राह्मण को शान्त२ स्वभाववाला और प्रजाजन तथा अधिकारीजनों को क्रोधी स्वभाववाला दर्शाया है। ब्राह्मण सात्विक कर्मों, त्याग और परोपकार का उपदेश करता है, जोकि प्रजाजन और अधिकारियों के स्वार्थ के अनुकूल नहीं, अत: वे ब्राह्मण को कष्ट पहुंचाते हैं। मेषः= स्पर्धाशील मेढा। मिष स्पर्धायाम् (तुदादिः)।] [१. "ऋ" धातु कष्टार्थक भी है, यथा "आतिः, आर्तः, आर्तनादः।" २. सामानम् =शान्तिवाला। साम=शान्ति, यथा "साम, दान, दण्ड, भेद ।"]