अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 11
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
सू॑यव॒साद्भग॑वती॒ हि भू॒या अधा॑ व॒यं भग॑वन्तः स्याम। अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॑ पिब शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥
स्वर सहित पद पाठसु॒य॒व॒स॒ऽअत् । भग॑ऽवती । हि । भू॒या: । अध॑ । व॒यम् । भग॑ऽवन्त: । स्या॒म॒ । अ॒ध्दि । तृण॑म् । अ॒घ्न्ये॒ । वि॒श्व॒ऽदानी॑म् । पिब॑ । शु॒ध्दम् । उ॒द॒कम् । आ॒ऽचर॑न्ती ॥७७.११॥
स्वर रहित मन्त्र
सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम। अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥
स्वर रहित पद पाठसुयवसऽअत् । भगऽवती । हि । भूया: । अध । वयम् । भगऽवन्त: । स्याम । अध्दि । तृणम् । अघ्न्ये । विश्वऽदानीम् । पिब । शुध्दम् । उदकम् । आऽचरन्ती ॥७७.११॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 11
भाषार्थ -
(सूयवसाद्) उत्तम घास खाने वाली, (भगवती) दूधरूपी ऐश्वर्य वाली (हि) निश्चय से (भूयाः) तू हो, (अधा) तदनन्तर (वयम्) हम (भगवन्तः) दूधरूपी ऐश्वर्य वाले (स्याम) हो। (अघ्न्ये) हे अवध्ये ! (विश्वदानीम्) सदा (तृणम्) घासादि तृणों को (अद्धि) तू खा, और (आचरन्ती) सर्वत्र विचरती हुई (शुद्धम्) शुद्ध (उदकम्) जल को (पिब) पी।
टिप्पणी -
[सूयवसाद् = सु + यवस१ (घास) + अद् (भक्षणे)। विश्वदानीम् = कालार्थे "दानीं च" (अष्टा० ५।३।१८), यद्यपि “दानीम्" प्रत्यय "तत् और इदम्" शब्दों से होता है, तो भी “विश्व" को "दानीम्" प्रत्यय छान्दस है (सायण)]। [१. सम्भवतः “यवस" द्वारा यव (जौं) के तृण अभिप्रेत हो।]