Loading...
अथर्ववेद > काण्ड 7 > सूक्त 73

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 4
    सूक्त - अथर्वा देवता - घर्मः, अश्विनौ छन्दः - जगती सूक्तम् - धर्म सूक्त

    यदु॒स्रिया॒स्वाहु॑तं घृ॒तं पयो॒ऽयं स वा॑मश्विना भा॒ग आ ग॑तम्। माध्वी॑ धर्तारा विदथस्य सत्पती त॒प्तं घ॒र्मं पि॑बतं रोचने दि॒वः ॥

    स्वर सहित पद पाठ

    यत् । उ॒स्रिया॑सु । आऽहु॑तम् । घृ॒तम् । पय॑: । अ॒यम् । स: । वा॒म् । अ॒श्वि॒ना॒ । भा॒ग: । आ । ग॒त॒म् । माध्वी॒ इति॑ । ध॒र्ता॒रा॒ । वि॒द॒थ॒स्य॒ । स॒त्प॒ती॒ इति॑ सत्ऽपती । त॒प्तम् । घ॒र्मम् । पि॒ब॒त॒म् । रो॒च॒ने । दि॒व: ॥७७.४॥


    स्वर रहित मन्त्र

    यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम्। माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं रोचने दिवः ॥

    स्वर रहित पद पाठ

    यत् । उस्रियासु । आऽहुतम् । घृतम् । पय: । अयम् । स: । वाम् । अश्विना । भाग: । आ । गतम् । माध्वी इति । धर्तारा । विदथस्य । सत्पती इति सत्ऽपती । तप्तम् । घर्मम् । पिबतम् । रोचने । दिव: ॥७७.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 4

    भाषार्थ -
    (यत्) जो (घृतम्, पयः) घृत और दूध (उस्रियासु) गौओं में (आहुतम्) परमेश्वर द्वारा प्रदत्त है (अयम्, सः) यह वह (भागः) भाग, (अश्विना वाम्) हे दो अश्वियो ! तुम दोनों के लिये है, (आ गतम्) आओ। (माध्वी) हे मधुर दुग्ध का सेवन करने वालो ! (विदथस्य) राष्ट्रयज्ञ के (धर्तारा) हे धारण करने वालो ! (सत्पती) हे सच्चे रक्षको ! (दिवः रोचने) दिन के प्रकाश में (तप्तम् घर्मम्) गर्म और क्षारित दूध को (पिबतम्) तुम पियो।

    इस भाष्य को एडिट करें
    Top