अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 5
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
त॒प्तो वां॑ घ॒र्मो न॑क्षतु॒ स्वहो॑ता॒ प्र वा॑मध्व॒र्युश्च॑रतु॒ पय॑स्वान्। मधो॑र्दु॒ग्धस्या॑श्विना त॒नाया॑ वी॒तं पा॒तं पय॑स उस्रियायाः ॥
स्वर सहित पद पाठत॒प्त: । वा॒म् । ध॒र्म: । न॒क्ष॒तु॒ । स्वऽहो॑ता । प्र । वा॒म् । अ॒ध्व॒र्यु: । च॒र॒तु॒ । पय॑स्वान् । मधो॑: । दु॒ग्धस्य॑ । अ॒श्वि॒ना॒ । त॒नाया॑: । वी॒तम् । पा॒तम् । पय॑स: । उ॒स्रिया॑या: ॥७७.५॥
स्वर रहित मन्त्र
तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान्। मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥
स्वर रहित पद पाठतप्त: । वाम् । धर्म: । नक्षतु । स्वऽहोता । प्र । वाम् । अध्वर्यु: । चरतु । पयस्वान् । मधो: । दुग्धस्य । अश्विना । तनाया: । वीतम् । पातम् । पयस: । उस्रियाया: ॥७७.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 5
भाषार्थ -
(अश्विना) हे दो अश्वियो ! (वाम्) तुम दोनों को (तप्तः) प्रतप्त (घर्मः) क्षारित दुग्ध (नक्षतु) प्राप्त हो, (स्वहोता१) स्वयं प्रदान करने वाला (अध्वर्युः) अहिंसामय दान यज्ञ का करने वाला, (पयस्वान्) दुग्ध वाला सेवक (वाम्) तुम दोनों के [सत्कार के] लिये (प्र चरतु) विचरे। हे अश्वियो ! (उस्त्रियायाः) गौ के, (तनायाः) और गोसन्तति के (मधो) मधुर (दुग्धस्य) दूध का (वीतम्) भक्षण करो, और (पयस) पेयदुग्ध का (पातम्) पान भी करो।
टिप्पणी -
[स्वहोता = स्वयम् होता, प्रदान करने वाला (हु दाने)। अध्वर्युः = ध्वरति हिंसाकर्मा, तत्प्रतिषेधः अध्वरः, तं युनक्ति इति अध्वर्युः। नक्षति गतिकर्मा; व्याप्तिकर्मा (निघं० २।१४ २।१८)। तनायाः= "तना"२ का षष्ठ्येकवचन। तना= तनयेन (अथर्व० ८।४।१०; सायण)। अभिप्राय यह है कि हे अश्वियो! तुम गौ और गोसन्तति के दुग्ध का सदा सेवन किया करो। मन्त्र में 'वीतम्' तथा 'पातम्" दो पद पठित हैं, जिनके अभिप्राय हैं, खाना और पीना। दुग्ध द्रव होता है, अतः इसकी पेयरूपता तो स्पष्ट है, खाद्यरूप में दुग्ध, दधि रूप और आमिक्षारूप जाना जा सकता है]। [१. स्वहोता = स्वयं प्रदाता; हु दाने (जुहोत्यादिः)। २. अथवा "तना घननाम" (निघं० २।११), उस्रिया अर्थात् गौ धनरूप है। उस्रा गोनाम (निघं० २।११)। उस्रिया= उस्रा + इयाङ्।]