अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 8
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
हि॑ङ्कृण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒छन्ती॒ मन॑सा॒ न्याग॑न्। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
स्वर सहित पद पाठहि॒ङ्ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॑ । वसू॑नाम् । व॒त्सम् । इ॒च्छन्ती॑ । मन॑सा । नि॒ऽआग॑न् । दु॒हाम् । अ॒श्विऽभ्या॑म् । पय॑: । अ॒घ्न्या । इ॒यम्। सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ॑गाय ॥७७.८॥
स्वर रहित मन्त्र
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसा न्यागन्। दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥
स्वर रहित पद पाठहिङ्ऽकृण्वती । वसुऽपत्नी । वसूनाम् । वत्सम् । इच्छन्ती । मनसा । निऽआगन् । दुहाम् । अश्विऽभ्याम् । पय: । अघ्न्या । इयम्। सा । वर्धताम् । महते । सौभगाय ॥७७.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 8
भाषार्थ -
(हिङ्कृण्वती) वत्स के प्रति "हिङ्" करती हुई, (वसूनाम्) वसुओं में (वसुपत्नी) वसुरूप दुध की स्वामिनी (मनसा) मन से (वत्सम्) वत्स को (इच्छन्ती) चाहती हुई धेनु, (न्यागन्) नितरां आई है। (इयम्) यह (अघ्न्या) न हनन योग्या धेनु (अश्विभ्याम्) दो अश्वियों के लिये (पयः) दुग्ध (दुहाम्) दोहरूप में प्रदान करे, (सा) वह (महते सौभगाय) हमारे महासौभाग्य के लिये (वर्धताम्) समृद्ध हो।
टिप्पणी -
[आगन् = गम् (लुङ्) + च्लि का लुक् + "मोनो धातोः" (अष्टा० ८।२।६४) द्वारा “गम्" धातु के मकार को नकार (सायण)]।