अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 11
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
ब॒हिर्बिलं॒ निर्द्र॑वतु॒ काहा॑बाहं॒ तवो॒दरा॑त्। यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
स्वर सहित पद पाठब॒हि: । बिल॑म् । नि: । द्र॒व॒तु॒ । काहा॑बाहम् । तव॑ । उ॒दरा॑त् । यक्ष्मा॑णाम् । सर्वे॑षाम् । वि॒षम् । नि: । अ॒वो॒च॒म् । अ॒हम् । त्वत् ॥१३.११॥
स्वर रहित मन्त्र
बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥
स्वर रहित पद पाठबहि: । बिलम् । नि: । द्रवतु । काहाबाहम् । तव । उदरात् । यक्ष्माणाम् । सर्वेषाम् । विषम् । नि: । अवोचम् । अहम् । त्वत् ॥१३.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 11
भाषार्थ -
(कहावाहम्) प्रयत्न पूर्वक अल्पाल्पमात्रा में परित्यक्त होकर प्रवाहित हुआ मूत्र, (तव उदरात्) तेरे उदर से, पेट से (बिलं बहिः) वस्तिछिद्र द्वारा बाहर (निर्द्रवतु) द्रवरूप में निकल जाय। (सर्वेषां यक्ष्माणाम् विषम्) इस प्रकार (त्वत्) तुझ से, सब प्रकार के यक्ष्मों के विष को (निरवोचम्, अहम्) निकाल देने को विधि मैं ने कह दी है।
टिप्पणी -
[काहावाहम्=का (कुत्सिते) + हा (ओहाक् त्यागे) + वाहम् वह, प्रवाह [वाला मूत्र] बिलम् = मूत्राशय अर्थात् वस्ति] Bladder] का छिद्र (देखो अथर्व० १।३।६-९)]