अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
कर्णा॑भ्यां ते॒ कङ्कू॑षेभ्यः कर्णशू॒लं वि॒सल्प॑कम्। सर्वं॑ शीर्ष॒र्ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
स्वर सहित पद पाठकर्णा॑भ्याम् । ते॒ । कङ्कू॑षेभ्य: । क॒र्ण॒ऽशू॒लम् । वि॒ऽसल्प॑कम् । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.२॥
स्वर रहित मन्त्र
कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम्। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥
स्वर रहित पद पाठकर्णाभ्याम् । ते । कङ्कूषेभ्य: । कर्णऽशूलम् । विऽसल्पकम् । सर्वम् । शीर्षण्यम् । ते । रोगम् । बहि: । नि: । मन्त्रयामहे ॥१३.२॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 2
भाषार्थ -
(ते) तेरे (कर्णाभ्याम्) कानों से, (कङ्कूषेभ्यः) कानों के आभ्यान्तरावयवों से (कर्णशूलम्) कानों की उग्रपीडा को, और (विसल्पकम् = विसर्पकम्) विसर्पी रोग को, तथा (सर्वम् शीर्षण्यम् रोगम्) सब प्रकार के शिरोरोग को (बहिः निर्मन्त्रयामहे) हम चिकित्सक पृथक् कर देते हैं (मन्त्र १)।
टिप्पणी -
[कङ्कुषेभ्यः = "कम् सुखम् कुष्णन्ति", (कुष निष्कर्षे, क्र्यादिः), कानों के आभ्यन्तरावयव= कोकुलस, तीन अस्थियां, तथा संवेदन नाड़ी [Nerisa]। विसल्पकम् = विसर्पीरोग, मुख पर फैलता हुआ श्वेतकुष्ठ, Leukoderma, सफेद दाग]