अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 16
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
यास्ति॒रश्चीः॑ उप॒र्षन्त्य॑र्ष॒णीर्व॒क्षणा॑सु ते। अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
स्वर सहित पद पाठया: । ति॒रश्ची॑: । उ॒प॒ऽऋ॒षन्ति॑ । अ॒र्ष॒णी: । व॒क्षणा॑सु । ते॒ । अहिं॑सन्ती: । अ॒ना॒म॒या: । नि: । द्र॒व॒न्तु॒ । ब॒हि: । बिल॑म् ॥१३.१६॥
स्वर रहित मन्त्र
यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते। अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥
स्वर रहित पद पाठया: । तिरश्ची: । उपऽऋषन्ति । अर्षणी: । वक्षणासु । ते । अहिंसन्ती: । अनामया: । नि: । द्रवन्तु । बहि: । बिलम् ॥१३.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 16
भाषार्थ -
(याः) जो (अर्षणीः) गति करने वाले [आपः] रक्त-जल (ते) तेरी (वक्षणासु) बखियों में, (तिरश्वीः) तिरछी रेखाओं में, (उप) समीप समीप (ऋषन्ति) गति करते हैं, वे (अहिंसन्तीः) न हिंसा करते हुए (अनामयाः) रोग रहित [आपः] रक्त-जल (बिलम्, बहिः) वस्ति के छिद्र से बाहर (निर्द्रवन्तु) द्रवरूप में निकल जांय।
टिप्पणी -
[भावार्थ (मन्त्र १३)। वक्षणाः= शरीर के दो पार्श्वों में पेट के अन्दर की ओर के भाग। तिरश्चीः= Cross-wise]