अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
अ॑ङ्गभे॒दम॑ङ्गज्व॒रं वि॑श्वा॒ङ्ग्यं वि॒सल्प॑कम्। सर्वं॑ शीर्ष॒र्ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
स्वर सहित पद पाठअ॒ङ्ग॒ऽभे॒दम् । अ॒ङ्ग॒ऽज्व॒रम् । वि॒श्व॒ऽअ॒ङ्ग्य᳡म् । वि॒ऽसल्प॑कम् । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हि:। नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.५॥
स्वर रहित मन्त्र
अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम्। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥
स्वर रहित पद पाठअङ्गऽभेदम् । अङ्गऽज्वरम् । विश्वऽअङ्ग्यम् । विऽसल्पकम् । सर्वम् । शीर्षण्यम् । ते । रोगम् । बहि:। नि: । मन्त्रयामहे ॥१३.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 5
भाषार्थ -
(अङ्गभेदम्) अङ्गों का टूटना, (अङ्गज्वरम्) अङ्गों का बुखार, (विश्वाङ्गम्) तथा सब अङ्गों में व्यापी (विसल्पकम्) विसर्पी रोग (मन्त्र २),— इन्हें, तथा (ते) तेरे (सर्वम्) सब प्रकार के (शीर्षण्यम् रोगम्) शिरोगत रोग को (बहिः निर्मन्त्रयामहे) हम पृथक् करते हैं (मन्त्र १)।