Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - सर्वशीर्षामयापाकरणम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनिवारण सूक्त

    यस्य॑ हे॒तोः प्र॒च्यव॑ते॒ यक्ष्मः॑ कर्ण॒त आ॑स्य॒तः। सर्वं॑ शीर्ष॒र्ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥

    स्वर सहित पद पाठ

    यस्य॑ । हे॒तो: । प्र॒ऽच्यव॑ते । यक्ष्म॑: । क॒र्ण॒त: । आ॒स्य॒त: । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.३॥


    स्वर रहित मन्त्र

    यस्य हेतोः प्रच्यवते यक्ष्मः कर्णत आस्यतः। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥

    स्वर रहित पद पाठ

    यस्य । हेतो: । प्रऽच्यवते । यक्ष्म: । कर्णत: । आस्यत: । सर्वम् । शीर्षण्यम् । ते । रोगम् । बहि: । नि: । मन्त्रयामहे ॥१३.३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 3

    भाषार्थ -
    (यस्य हेतोः) जिस किसी उपाय से (यक्ष्मः) यक्ष्म (कर्णतः) कान से और (आस्यतः) मुख से (प्रच्यवते) प्रच्युत हो जाता है, हट जाता है [उस का आश्रय करके] (ते) तेरे (सर्वम् शीर्षप्यम् रोगम्) सब प्रकार के शिरोगत यक्ष्म रोग को, हम चिकित्सक पृथक् कर देते हैं (मन्त्र १) [यस्य हेतोः = निर्धारणे षष्ठी। शिरोगत यक्ष्मरोग अथर्व० २।३३।१]।

    इस भाष्य को एडिट करें
    Top