अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
यस्य॑ भी॒मः प्र॑तीका॒श उ॑द्वे॒पय॑ति॒ पूरु॑षम्। त॒क्मानं॑ वि॒श्वशा॑रदं ब॒हिर्निर्म॑न्त्रयामहे ॥
स्वर सहित पद पाठयस्य॑ । भी॒म: । प्र॒ति॒ऽका॒श: । उ॒त्ऽवे॒पय॑ति । पुरु॑षम् । त॒क्मान॑म् । वि॒श्वऽशा॑रदम् । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.६॥
स्वर रहित मन्त्र
यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम्। तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥
स्वर रहित पद पाठयस्य । भीम: । प्रतिऽकाश: । उत्ऽवेपयति । पुरुषम् । तक्मानम् । विश्वऽशारदम् । बहि: । नि: । मन्त्रयामहे ॥१३.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 6
भाषार्थ -
(यस्य) जिस की (प्रतीकाशः) चमक (भीमः) भयानक है, (पुरुषम्) पुरुष को (उद्धेपयति) कम्पा देती है, उस (विश्वशारदम्) सब प्रकार के सर्दी के (तक्मानम्) कष्टदायक ज्वर को (बहिः निर्मन्त्रयामहे) हम चिकित्सक पृथक कर देते हैं (१)।
टिप्पणी -
[प्रतीकाशः = प्रति + काशृ (दीप्तौ)। विश्वशारदम् = सर्दी लगकर हो जाने वाला मलेरिया बुखार]