Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 4
    सूक्त - भृगुः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    यद्य॒ग्निः क्र॒व्याद्यदि॒ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः। तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन् ॥

    स्वर सहित पद पाठ

    यदि॑। अ॒ग्नि: । क्र॒व्य॒ऽअत् । यदि॑ । वा॒ । व्या॒घ्र: । इ॒मम् । गो॒ऽस्थम् । प्र॒ऽवि॒वेश॑ । अनि॑ऽओका: । तम् । माष॑ऽआज्यम् । कृ॒त्वा । प्र । हि॒णो॒मि॒ । दू॒रम् । स: । ग॒च्छ॒तु॒ । अ॒प्सु॒ऽसद॑: । अपि॑ । अ॒ग्नीन् ॥२.४॥


    स्वर रहित मन्त्र

    यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः। तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदोऽप्यग्नीन् ॥

    स्वर रहित पद पाठ

    यदि। अग्नि: । क्रव्यऽअत् । यदि । वा । व्याघ्र: । इमम् । गोऽस्थम् । प्रऽविवेश । अनिऽओका: । तम् । माषऽआज्यम् । कृत्वा । प्र । हिणोमि । दूरम् । स: । गच्छतु । अप्सुऽसद: । अपि । अग्नीन् ॥२.४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 4

    Translation -
    If a meat-eater virulent like fire, or a person violent like a tiger, wandering, having no home, enters our Assembly-Hall, I turn him away with a deadly weapon. Let him appear before the strict officials of the King who rules over his subjects.

    इस भाष्य को एडिट करें
    Top