Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 50
    सूक्त - भृगुः देवता - अग्निः छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - यक्ष्मारोगनाशन सूक्त

    ते दे॒वेभ्य॒ आ वृ॑श्चन्ते पा॒पं जी॑वन्ति सर्व॒दा। क्र॒व्याद्यान॒ग्निर॑न्ति॒कादश्व॑ इवानु॒वप॑ते न॒डम् ॥

    स्वर सहित पद पाठ

    ते । दे॒वेभ्य॑: । आ । वृ॒श्च॒न्ते॒ । पा॒पम् । जी॒व॒न्ति॒ । स॒र्व॒दा । क्र॒व्य॒ऽअत् । यान् ।‍ अ॒ग्नि: । अ॒न्ति॒कात् । अश्व॑:ऽइव । अ॒नु॒ऽवप॑ते । न॒डम् ॥२.५०॥


    स्वर रहित मन्त्र

    ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा। क्रव्याद्यानग्निरन्तिकादश्व इवानुवपते नडम् ॥

    स्वर रहित पद पाठ

    ते । देवेभ्य: । आ । वृश्चन्ते । पापम् । जीवन्ति । सर्वदा । क्रव्यऽअत् । यान् ।‍ अग्नि: । अन्तिकात् । अश्व:ऽइव । अनुऽवपते । नडम् ॥२.५०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 50

    Translation -
    They who sever themselves from the learned, always lead a life of sin, and misery. The vice of meat-eating, destructive like fire crushes them down from close at hand, as a horse tramples down the reeds.

    इस भाष्य को एडिट करें
    Top