Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 40
    सूक्त - भृगुः देवता - अग्निः छन्दः - पुरस्तात्ककुम्मत्यनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    यद्रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्। आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत् ॥

    स्वर सहित पद पाठ

    यत् । रि॒प्रम् । शम॑लम् । च॒कृ॒म । यत् । च॒ । दु॒:ऽकृ॒तम् । आप॑: । मा॒ । तस्मा॑त् । शु॒म्भ॒न्तु॒ । अ॒ग्ने: । सम्ऽक॑सुकात् । च॒ । यत् ॥२.४०॥


    स्वर रहित मन्त्र

    यद्रिप्रं शमलं चकृम यच्च दुष्कृतम्। आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत् ॥

    स्वर रहित पद पाठ

    यत् । रिप्रम् । शमलम् । चकृम । यत् । च । दु:ऽकृतम् । आप: । मा । तस्मात् । शुम्भन्तु । अग्ने: । सम्ऽकसुकात् । च । यत् ॥२.४०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 40

    Translation -
    Forsaking the company of a noble, just ruler, if we have committed any evil, act of impurity, or sin, let highly learned persons purge me from all that.

    इस भाष्य को एडिट करें
    Top