Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 39
    सूक्त - भृगुः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑। ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒ यः क्र॒व्यादं॑ निरा॒दध॑त् ॥

    स्वर सहित पद पाठ

    ग्राह्या॑: । गृ॒हा: । सम् । सृ॒ज्य॒न्ते॒ । स्त्रि॒या: । यत् । म्रि॒यते॑ । पति॑: । ब्र॒ह्मा । ए॒व । वि॒द्वान् । ए॒ष्य᳡: ।य: । क्र॒व्य॒ऽअद॑म् । नि॒:ऽआ॒दध॑त् ॥२.३९॥


    स्वर रहित मन्त्र

    ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन्म्रियते पतिः। ब्रह्मैव विद्वानेष्यो यः क्रव्यादं निरादधत् ॥

    स्वर रहित पद पाठ

    ग्राह्या: । गृहा: । सम् । सृज्यन्ते । स्त्रिया: । यत् । म्रियते । पति: । ब्रह्मा । एव । विद्वान् । एष्य: ।य: । क्रव्यऽअदम् । नि:ऽआदधत् ॥२.३९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 39

    Translation -
    When the husband of a woman loses spirits and becomes devoid of effort, the inmates of the house are plunged in distress. A learned Vedic scholar must be sought for to drive away the vice of meat-eating.

    इस भाष्य को एडिट करें
    Top