अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 39
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑। ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒ यः क्र॒व्यादं॑ निरा॒दध॑त् ॥
स्वर सहित पद पाठग्राह्या॑: । गृ॒हा: । सम् । सृ॒ज्य॒न्ते॒ । स्त्रि॒या: । यत् । म्रि॒यते॑ । पति॑: । ब्र॒ह्मा । ए॒व । वि॒द्वान् । ए॒ष्य᳡: ।य: । क्र॒व्य॒ऽअद॑म् । नि॒:ऽआ॒दध॑त् ॥२.३९॥
स्वर रहित मन्त्र
ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन्म्रियते पतिः। ब्रह्मैव विद्वानेष्यो यः क्रव्यादं निरादधत् ॥
स्वर रहित पद पाठग्राह्या: । गृहा: । सम् । सृज्यन्ते । स्त्रिया: । यत् । म्रियते । पति: । ब्रह्मा । एव । विद्वान् । एष्य: ।य: । क्रव्यऽअदम् । नि:ऽआदधत् ॥२.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 39
Translation -
When the husband of a woman loses spirits and becomes devoid of effort, the inmates of the house are plunged in distress. A learned Vedic scholar must be sought for to drive away the vice of meat-eating.
Footnote -
An educated woman should not marry a man who is lacking in enterprise and has no guts. She should marry a learned person who can drive away all vices from the family,