Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 48
    सूक्त - भृगुः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    अ॑न॒ड्वाहं॑ प्ल॒वम॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्। आ रो॑हत सवि॒तुर्नाव॑मे॒तां ष॒ड्भिरु॒र्वीभि॒रम॑तिं तरेम ॥

    स्वर सहित पद पाठ

    अ॒न॒ड्वाह॑म् । प्ल॒वम् । अ॒नु॒ऽआर॑भध्वम् । स : । व॒: । नि: । व॒क्ष॒त् । दु॒:ऽइ॒तात् । अ॒व॒द्यात् । आ । रो॒ह॒त॒ । स॒वि॒तु: । नाव॑म् । ए॒ताम् । ष॒टऽभि: । उ॒र्वीभि॑: । अम॑तिम् । त॒रे॒म॒ ॥२.४८॥


    स्वर रहित मन्त्र

    अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥

    स्वर रहित पद पाठ

    अनड्वाहम् । प्लवम् । अनुऽआरभध्वम् । स : । व: । नि: । वक्षत् । दु:ऽइतात् । अवद्यात् । आ । रोहत । सवितु: । नावम् । एताम् । षटऽभि: । उर्वीभि: । अमतिम् । तरेम ॥२.४८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 48

    Translation -
    O subjects, follow the king, who carries the ship of administration of the state, as an ox does the cart. He will release you from trouble and vice. Observe this state-policy of the King, which will enable you to overcome worldly afflictions and keep you in safe custody. Let us shun ignorance and unwisdom through six mighty forces!

    इस भाष्य को एडिट करें
    Top