Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 27
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
स्यो॒ना भ॑व॒श्वशु॑रेभ्यः स्यो॒ना पत्ये॑ गृ॒हेभ्यः॑। स्यो॒नास्यै॒ सर्व॑स्यै वि॒शे स्यो॒नापु॒ष्टायै॑षां भव ॥
स्वर सहित पद पाठस्यो॒ना । भ॒व॒ । श्वशु॑रेभ्य: । स्यो॒ना । पत्ये॑ । गृ॒हेभ्य॑: । स्यो॒ना । अ॒स्यै । सर्व॑स्यै । वि॒शे । स्यो॒ना । पु॒ष्टाय॑ । ए॒षा॒म् । भ॒व॒ ॥२.२७॥
स्वर रहित मन्त्र
स्योना भवश्वशुरेभ्यः स्योना पत्ये गृहेभ्यः। स्योनास्यै सर्वस्यै विशे स्योनापुष्टायैषां भव ॥
स्वर रहित पद पाठस्योना । भव । श्वशुरेभ्य: । स्योना । पत्ये । गृहेभ्य: । स्योना । अस्यै । सर्वस्यै । विशे । स्योना । पुष्टाय । एषाम् । भव ॥२.२७॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 27
Translation -
Be pleasant to thy fathers-in-law, sweet to thy householders and thy lord. To all this clan be gentle, and favor these men’s prosperity.
Footnote -
(26, 27) Both these verses have been explained by Maharshi Dayananda in Sanskar Vidhi in the chapter on Grihastha Ashrama (Domestic life).