Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 50
सूक्त - आत्मा
देवता - उपरिष्टात् निचृत बृहती
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
या मे॑प्रि॒यत॑मा त॒नूः सा मे॑ बिभाय॒ वास॑सः। तस्याग्रे॒ त्वं व॑नस्पते नी॒विंकृ॑णुष्व॒ मा व॒यं रि॑षाम ॥
स्वर सहित पद पाठया । मे॒ । प्रि॒यऽत॑मा । त॒नू: । सा । मे॒ । बि॒भा॒य॒ । वास॑स: । तस्य॑ । अग्ने॑ । त्वम् । व॒न॒स्प॒ते॒ । नी॒विम् । कृ॒णु॒ष्व॒ । मा । व॒यम् । रि॒षा॒म॒ ॥२.५०॥
स्वर रहित मन्त्र
या मेप्रियतमा तनूः सा मे बिभाय वाससः। तस्याग्रे त्वं वनस्पते नीविंकृणुष्व मा वयं रिषाम ॥
स्वर रहित पद पाठया । मे । प्रियऽतमा । तनू: । सा । मे । बिभाय । वासस: । तस्य । अग्ने । त्वम् । वनस्पते । नीविम् । कृणुष्व । मा । वयम् । रिषाम ॥२.५०॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 50
Translation -
My body that I hold most dear is afraid of violence. O guardian of noble conduct, put a ban on violence in the very beginning! Let no misfortune fall on us.
Footnote -
My refers to the bride. Guardian—conduct: Husband