Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 8
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
एमंपन्था॑मरुक्षाम सु॒गं स्व॑स्ति॒वाह॑नम्। यस्मि॑न्वी॒रो न रिष्य॑त्य॒न्येषां॑वि॒न्दते॒ वसु॑ ॥
स्वर सहित पद पाठआ । इ॒मम् । पन्था॑म् । अ॒रु॒क्षा॒म॒ । सु॒ऽगम् । स्व॒स्ति॒ऽवाह॑नम् । यस्मि॑न् । वी॒र: । न । रिष्य॑ति । अ॒न्येषा॑म् । वि॒न्दते॑ । वसु॑ ॥२.८॥
स्वर रहित मन्त्र
एमंपन्थामरुक्षाम सुगं स्वस्तिवाहनम्। यस्मिन्वीरो न रिष्यत्यन्येषांविन्दते वसु ॥
स्वर रहित पद पाठआ । इमम् । पन्थाम् । अरुक्षाम । सुऽगम् । स्वस्तिऽवाहनम् । यस्मिन् । वीर: । न । रिष्यति । अन्येषाम् । विन्दते । वसु ॥२.८॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 8
Translation -
Let us follow the convenient, blissful Vedic path, whereon no here suffers harm, which gives us more wealth than all other paths.