अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 11
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
इन्द्रः॑ का॒रुम॑बूबुध॒दुत्ति॑ष्ठ॒ वि च॑रा॒ जन॑म्। ममेदु॒ग्रस्य॒ चर्कृ॑धि॒ सर्व॒ इत्ते॑ पृणाद॒रिः ॥
स्वर सहित पद पाठइन्द्र॑: । का॒रुम् । अ॑बूबुध॒त् । उत्ति॑ष्ठ । वि । चर॒ । जन॑म् ॥ मम । इत् । उ॒ग्रस्य॑ । चर्कृ॑धि॒ । सर्व॒: । इत् । ते॑ । पृ॒णात् । अ॒रि: ॥१२७.११॥
स्वर रहित मन्त्र
इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम्। ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥
स्वर रहित पद पाठइन्द्र: । कारुम् । अबूबुधत् । उत्तिष्ठ । वि । चर । जनम् ॥ मम । इत् । उग्रस्य । चर्कृधि । सर्व: । इत् । ते । पृणात् । अरि: ॥१२७.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 11
मन्त्र विषय - রাজধর্মোপদেশঃ
भाषार्थ -
(ইন্দ্রঃ) ইন্দ্র [পরম্ ঐশ্বর্যবান্ পুরুষ] (কারুম্) কর্মীকে (অবূবুধৎ) জাগ্রত করে− (উত্তিষ্ঠ) ওঠো এবং (জনম্) মানুষের মাঝে (বি চর) বিচরণ করো, (মম ইৎ উগ্রস্য) কেবল আমারই তেজস্বীর তুমি [ভক্তি] (চর্কৃধি) তুমি করো, (সর্বঃ) প্রত্যেক (অরিঃ) শত্রু (ইৎ) ও (তে) তোমার (পৃণাৎ) তৃপ্তি করে/করুক ॥১১॥
भावार्थ - প্রতাপশালী রাজার সুব্যবস্থায় মনুষ্য উদ্যোগী হয়ে নিজেদের মধ্যে বিচার করুক এবং রাজার অনুগত হয়ে চোর প্রভৃতি প্রজার শত্রুদের নিয়ন্ত্রণ করুক। ॥১১॥
इस भाष्य को एडिट करें