अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 3
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
ए॒ष इ॒षाय॑ मामहे श॒तं नि॒ष्कान्दश॒ स्रजः॑। त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ॥
स्वर सहित पद पाठए॒ष:। इ॒षाय॑ । मामहे । श॒तम् । नि॒ष्कान् । दश॒ । स्रज॑: ॥ त्रीणि॑ । श॒तानि॑ । अर्व॑तान् । स॒हस्रा॒ । दश॒ । गोना॑म् ॥१२७.३॥
स्वर रहित मन्त्र
एष इषाय मामहे शतं निष्कान्दश स्रजः। त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥
स्वर रहित पद पाठएष:। इषाय । मामहे । शतम् । निष्कान् । दश । स्रज: ॥ त्रीणि । शतानि । अर्वतान् । सहस्रा । दश । गोनाम् ॥१२७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 3
मन्त्र विषय - রাজধর্মোপদেশঃ
भाषार्थ -
(এষঃ) সেই [রাজা] (ইষায়) উদ্যোগী পুরুষকে (শতম্) শত (নিষ্কান্) স্বর্ণমুদ্রা [সুবর্ণ মুদ্রা], (দশ) দশ (স্রজঃ) মালা, (অর্বতাম্ ত্রীণি শতানি) তিন শত ঘোড়া এবং (গোনাম্ দশ সহস্রা) দশ সহস্র গাভী (মামহে) দান করেছে ॥৩॥
भावार्थ - রাজা কুড়িটি উষ্ট্র-উষ্ট্রীকে রথে সংযোজিত করে অনেক উদ্যম করুক এবং উদ্যোগী লোকদেরকে বহু উপযুক্ত পুরষ্কার প্রদান করুক ॥৩॥
इस भाष्य को एडिट करें