Loading...
अथर्ववेद > काण्ड 20 > सूक्त 135

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 10
    सूक्त - देवता - प्रजापतिरिन्द्रश्च छन्दः - अनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    देवा॑ दद॒त्वासु॑रं॒ तद्वो॑ अस्तु॒ सुचे॑तनम्। युष्माँ॑ अस्तु॒ दिवे॑दिवे प्र॒त्येव॑ गृभायत ॥

    स्वर सहित पद पाठ

    देवा॑: । दद॒तु । आसु॑र॒म् । तत् । व॑: । अस्तु॒ । सुचे॑तनम् ॥ युष्मा॑न् । अस्तु॒ । दिवे॑दिवे । प्र॒ति । एव॑ । गृभायत ॥१३५.१०॥


    स्वर रहित मन्त्र

    देवा ददत्वासुरं तद्वो अस्तु सुचेतनम्। युष्माँ अस्तु दिवेदिवे प्रत्येव गृभायत ॥

    स्वर रहित पद पाठ

    देवा: । ददतु । आसुरम् । तत् । व: । अस्तु । सुचेतनम् ॥ युष्मान् । अस्तु । दिवेदिवे । प्रति । एव । गृभायत ॥१३५.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 10

    भाषार्थ -
    [হে মনুষ্য!] (দেবাঃ) বিদ্বান ব্যক্তি (আসুরম্) বুদ্ধিমত্তা (দদতু) দান করুক, (তৎ) তা (বঃ) তোমার জন্য (সুচেতনম্) সুন্দর জ্ঞান (অস্তু) হোক। (যুষ্মান্) তা তোমার (দিবেদিবে) দিন-দিন (অস্তু) প্রাপ্ত হোক, [তা] (প্রতি) প্রত্যক্ষ রূপে (এব) কেবল (গৃভায়ত) তুমি গ্রহণ করো ॥১০॥

    भावार्थ - সকল মনুষ্য বিদ্বানদের থেকে শিক্ষা নিয়ে সর্বদা আনন্দ লাভ করুক ॥১০॥

    इस भाष्य को एडिट करें
    Top