अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 8
सूक्त - तिरश्चीराङ्गिरसो द्युतानो वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १३७
द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो अंशु॒मत्याः॑। नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥
स्वर सहित पद पाठद्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्य॑: । अं॒शु॒ऽमत्या॑: ॥ नभ॑: । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । व॒: । वृ॒ष॒ण॒: । युध्य॑त । आ॒जौ ॥१३७.८॥
स्वर रहित मन्त्र
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः। नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥
स्वर रहित पद पाठद्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्य: । अंशुऽमत्या: ॥ नभ: । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । व: । वृषण: । युध्यत । आजौ ॥१३७.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 8
मन्त्र विषय - রাজপ্রজাকর্তব্যোপদেশঃ
भाषार्थ -
(দ্রপ্সম্) অহংকারীকে (অংশুমত্যাঃ) বিভক্তকারী [সীমান্তের] (নদ্যঃ) নদীর (উপহ্বরে) সমীপে (বিষুণে) বিরুদ্ধ আচরণের [অন্যায়ের] মাঝে (চরন্তম্) বিচরিত, (নভঃ) আকাশে (অবতস্থিবাংসম্) অবস্থিত/উড়ন্ত (কৃষ্ণম্ ন) কাকের মতো (অপশ্যম্) আমি দেখেছি, (বৃষণঃ) হে ঐশ্বর্যবান বীরগণ! (বঃ) তোমাদের (ইষ্যামি) প্রেরণা/প্রেরণ করি, (আজৌ) সংগ্রামে (যুধ্যত) যুদ্ধ করো॥৮॥
भावार्थ - রাজা লুটেরা শত্রুদের সীমান্তে আসতে দেখে নিজের বীর সৈনিকদের পাঠিয়ে তাঁদের রুদ্ধ করুক ।।৮॥
इस भाष्य को एडिट करें