यजुर्वेद - अध्याय 18/ मन्त्र 18
ऋषिः - देवा ऋषयः
देवता - राज्यैश्वर्यादियुक्तात्मा देवता
छन्दः - भुरिक् शक्वरी
स्वरः - धैवतः
4
पृ॒थि॒वी च॑ म॒ऽइन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ऽइन्द्र॑श्च मे॒ द्यौश्च॑ म॒ऽइन्द्र॑श्च मे॒ समा॑श्च म॒ऽइन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ऽइन्द्र॑श्च मे॒ दिश॑श्च म॒ऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्॥१८॥
स्वर सहित पद पाठपृ॒थि॒वी। च॒। मे॒। इन्द्रः॑। च॒। मे॒। अ॒न्तरि॑क्षम्। च॒। मे॒। इन्द्रः॑। च॒। मे॒। द्यौः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। समाः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। नक्ष॑त्राणि। च॒। मे॒। इन्द्रः॑। च॒। मे॒। दिशः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥१८ ॥
स्वर रहित मन्त्र
पृथिवी च मऽइन्द्रश्च मेन्तरिक्षञ्च मऽइन्द्रश्च मे द्यौश्च मऽइन्द्रश्च मे समाश्च मऽइन्द्रश्च मे नक्षत्राणि च मऽइन्द्रश्च मे दिशश्च मऽइन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥
स्वर रहित पद पाठ
पृथिवी। च। मे। इन्द्रः। च। मे। अन्तरिक्षम्। च। मे। इन्द्रः। च। मे। द्यौः। च। मे। इन्द्रः। च। मे। समाः। च। मे। इन्द्रः। च। मे। नक्षत्राणि। च। मे। इन्द्रः। च। मे। दिशः। च। मे। इन्द्रः। च। मे। यज्ञेन। कल्पन्ताम्॥१८॥
Meaning -
May my earth and its substances, my electricity and physical exercise, my atmosphere and objects that reside in space, my support of supremacy and its use, my knowledge that leads to noble deeds and its contributory causes, my sun and substances diffused by it, my years and divisions of time, my apparent cause of the knowledge of time and the science of Arithmetic, my everlasting worlds and their inhabitants, my lightning, my regions and the substances residing therein, my teacher of the science of regions and Dhruva star prosper through the knowledge of Earth and Time.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal