Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 3
    ऋषिः - प्रजापतिर्ऋषिः देवता - सविता देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    5

    यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म्। बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान्॥३॥

    स्वर सहित पद पाठ

    यु॒क्त्वाय॑। स॒वि॒ता। दे॒वान्। स्वः॑। य॒तः। धि॒या। दिव॑म्। बृ॒हत्। ज्योतिः॑। क॒रि॒ष्य॒तः। स॒वि॒ता। प्र। सु॒वा॒ति॒। तान् ॥३ ॥


    स्वर रहित मन्त्र

    युक्त्वाय सविता देवान्त्स्वर्यतो धिया दिवम् । बृहज्ज्योतिः करिष्यतः सविता प्र सुवाति तान् ॥


    स्वर रहित पद पाठ

    युक्त्वाय। सविता। देवान्। स्वः। यतः। धिया। दिवम्। बृहत्। ज्योतिः। करिष्यतः। सविता। प्र। सुवाति। तान्॥३॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 3
    Acknowledgment

    Meaning -
    The yogis, noble people, trying to reach the regions of light and heavenly bliss with their mind and sense, refine their faculties as instruments of divination into the light and mystery of infinity. Savita, Lord of light and generator of life, inspires their mind and soul and helps them to join with the object of their love and ambition.

    इस भाष्य को एडिट करें
    Top