Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 70
    ऋषिः - सोमाहुतिर्ऋषिः देवता - अग्निर्देवता छन्दः - विराड्गायत्री स्वरः - षड्जः
    5

    द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः। सह॑सस्पु॒त्रोऽअद्भु॑तः॥७०॥

    स्वर सहित पद पाठ

    द्र्व॑न्नः इति॒ द्रुऽअ॑न्नः। स॒र्पिरा॑सुति॒रिति॑ स॒र्पिःऽआ॑सुतिः। प्र॒त्नः। होता॑। वरे॑ण्यः। सह॑सः। पु॒त्रः। अद्भु॑तः ॥७० ॥


    स्वर रहित मन्त्र

    र्द्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस्पुत्रोऽअद्भुतः ॥


    स्वर रहित पद पाठ

    द्र्वन्नः इति द्रुऽअन्नः। सर्पिरासुतिरिति सर्पिःऽआसुतिः। प्रत्नः। होता। वरेण्यः। सहसः। पुत्रः। अद्भुतः॥७०॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 70
    Acknowledgment

    Meaning -
    Noble young man, living on herbs and fruits for food, and the fragrance of distilled ghee from yajna for ‘drink’ (breathing), a yajnic of long standing, choice of the good, son of a bold and courageous man, wonderful of nature, character and performance, rise in this home yajna of the family for growth in peace and joy.

    इस भाष्य को एडिट करें
    Top