Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 25
    ऋषिः - सोमक ऋषिः देवता - अग्निर्देवता छन्दः - निचृद्गायत्री स्वरः - षड्जः
    7

    परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत्। दध॒द् रत्ना॑नि दा॒शुषे॑॥२५॥

    स्वर सहित पद पाठ

    परि॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। क॒विः। अ॒ग्निः। ह॒व्यानि॑। अ॒क्र॒मी॒त्। दध॑त्। रत्ना॑नि। दा॒शुषे॑ ॥२५ ॥


    स्वर रहित मन्त्र

    परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥


    स्वर रहित पद पाठ

    परि। वाजपतिरिति वाजऽपतिः। कविः। अग्निः। हव्यानि। अक्रमीत्। दधत्। रत्नानि। दाशुषे॥२५॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 25
    Acknowledgment

    Meaning -
    Agni, creator, producer, preserver and giver of food and energy, omniscient eye of the universe, holds and wields the wealth of the world for the generous and the deserving people. Through the fire, He receives and universally disperses the materials offered in yajna by the house-holders.

    इस भाष्य को एडिट करें
    Top