Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 54
    ऋषिः - सिन्धुद्वीप ऋषिः देवता - रुद्रा देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    3

    रु॒द्राः स॒ꣳसृज्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे। तेषां॑ भा॒नुरज॑स्र॒ऽइच्छु॒क्रो दे॒वेषु॑ रोचते॥५४॥

    स्वर सहित पद पाठ

    रु॒द्राः। स॒ꣳसृज्येति॑ स॒म्ऽसृज्य॑। पृ॒थि॒वीम्। बृ॒हत्। ज्योतिः॑। सम्। ई॒धि॒रे॒। तेषा॑म्। भा॒नुः। अज॑स्रः। इत्। शु॒क्रः। दे॒वेषु॑। रो॒च॒ते॒ ॥५४ ॥


    स्वर रहित मन्त्र

    रुद्राः सँसृज्य पृथिवीम्बृहज्ज्योतिः समीधिरे । तेषाम्भानुरजस्रऽइच्छुक्रो देवेषु रोचते ॥


    स्वर रहित पद पाठ

    रुद्राः। सꣳसृज्येति सम्ऽसृज्य। पृथिवीम्। बृहत्। ज्योतिः। सम्। ईधिर। तेषाम्। भानुः। अजस्रः। इत्। शुक्रः। देवेषु। रोचते॥५४॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 54
    Acknowledgment

    Meaning -
    Rudras (creative energies of the universe) create the earth and light it with the sun. The sun is the concentration of their energy and shines among the luminous objects continuously. Similarly, men and women of knowledge and justice create the light and joy of life among the people and shine like the sun.

    इस भाष्य को एडिट करें
    Top