Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 71
    ऋषिः - विरूप ऋषिः देवता - अग्निर्देवता छन्दः - विराड्गायत्री स्वरः - षड्जः
    6

    पर॑स्या॒ऽअधि॑ सं॒वतोऽव॑राँ२ऽअ॒भ्यात॑र। यत्रा॒हमस्मि॒ ताँ२ऽअ॑व॥७१॥

    स्वर सहित पद पाठ

    पर॑स्याः। अधि॑। सं॒वत॒ इति॑ स॒म्ऽवतः॑। अव॑रान्। अ॒भि। आ। त॒र॒। यत्र॑। अ॒हम्। अस्मि॑। तान्। अ॒व॒ ॥७१ ॥


    स्वर रहित मन्त्र

    परस्याऽअधि सँवतोवराँऽअभ्यातर । यत्राहमस्मि ताँऽअव ॥


    स्वर रहित पद पाठ

    परस्याः। अधि। संवत इति सम्ऽवतः। अवरान्। अभि। आ। तर। यत्र। अहम्। अस्िम। तान्। अव॥७१॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 71
    Acknowledgment

    Meaning -
    Virgin girl of excellence, on marriage, leave those you have departed from, and come, join those who are here on this side. Support and defend those wherever I am. If there was anything low or mean earlier, give up that, and adopt and uphold the values of our family.

    इस भाष्य को एडिट करें
    Top