Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 79
    ऋषिः - नाभानेदिष्ठ ऋषिः देवता - सेनापतिर्देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    4

    ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑। ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः॥७९॥

    स्वर सहित पद पाठ

    ये। जने॑षु। म॒लिम्ल॑वः। स्ते॒नासः॑। तस्क॑राः। वने॑। ये। कक्षे॑षु। अ॒घा॒यवः॑। अ॒घ॒यव॒ इत्य॑घ॒ऽयवः॑। तान्। ते॒। द॒धा॒मि॒। जम्भ॑योः ॥७९ ॥


    स्वर रहित मन्त्र

    ये जनेषु मलिम्लव स्तेनासस्तस्करा वने । ये कक्षेष्वघायवस्ताँस्ते दधामि जम्भयोः ॥


    स्वर रहित पद पाठ

    ये। जनेषु। मलिम्लवः। स्तेनासः। तस्कराः। वने। ये। कक्षेषु। अघायवः। अघयव इत्यघऽयवः। तान्। ते। दधामि। जम्भयोः॥७९॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 79
    Acknowledgment

    Meaning -
    Chief of law and order, those who commit despicable acts in the public, rob and smuggle in the forests, and commit crimes in high and hiding places and live a life of sin and crime, all these I put into the court of your justice.

    इस भाष्य को एडिट करें
    Top