अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 13
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मिन्प्रा॒णम॑वय॒त्को अ॑पा॒नं व्या॒नमु॑। स॑मा॒नम॑स्मि॒न्को दे॒वोऽधि॑ शिश्राय॒ पूरु॑षे ॥
स्वर सहित पद पाठक: । अ॒स्मि॒न् । प्रा॒णम् । अ॒व॒य॒त् । क: । अ॒पा॒नम् । वि॒ऽआ॒नम् । ऊं॒ इति॑ । स॒म्ऽआ॒नम् । अ॒स्मि॒न् । क: । दे॒व: । अधि॑ । शि॒श्रा॒य॒ । पुरु॑षे ॥२.१३॥
स्वर रहित मन्त्र
को अस्मिन्प्राणमवयत्को अपानं व्यानमु। समानमस्मिन्को देवोऽधि शिश्राय पूरुषे ॥
स्वर रहित पद पाठक: । अस्मिन् । प्राणम् । अवयत् । क: । अपानम् । विऽआनम् । ऊं इति । सम्ऽआनम् । अस्मिन् । क: । देव: । अधि । शिश्राय । पुरुषे ॥२.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 13
विषय - मनुष्यशरीर की महिमा का उपदेश।
पदार्थ -
(कः) कर्ता [प्रजापति] ने (अस्मिन्) इस [मनुष्य] में (प्राणम्) प्राण [भीतर जानेवाले श्वास] को, (कः) प्रजापति ने (अपानम्) अपान [बाहिर आनेवाले श्वास] को (उ) और (व्यानम्) व्यान [सब शरीर में घूमनेवाले वायु] को (अवयत्) बुना है। (देवः) देव [स्तुतियोग्य] (कः) प्रजापति ने (अस्मिन्) इस (पुरुषे) मनुष्य में (समानम्) समान [हृदयस्थ वायु] को (अधि शिश्राय) ठहराया है ॥१३॥
भावार्थ - परमेश्वर ने शरीर में प्राण आदि वायु का ताना तानकर मनुष्य को प्रबल बनाया है ॥१३॥
टिप्पणी -
१३−(कः) म० ५। कर्ता। प्रजापतिः (अस्मिन्) मनुष्ये (प्राणम्) अ० २।१६।१। प्र+अन जीवने-घञ्। अन्तर्मुखश्वासम् (अवयत्) वेञ् तन्तुसन्ताने-लङ्। तन्तुवत् प्रसारितवान् (कः) (अपानम्) बहिर्मुखश्वासम् (व्यानम्) वि+अन-घञ्। सर्वशरीरव्यापकं वायुम् (उ) अपि (समानम्) हृदयस्थवायुम् (अस्मिन्) (कः) (देवः) (स्तुत्यः) (अधि शिश्राय) आश्रितवान्। स्थापितवान् (पुरुषे) मनुष्ये ॥