Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 8
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्। चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥

    स्वर सहित पद पाठ

    म॒स्तिष्क॑म् । अ॒स्य॒ । य॒त॒म: । ल॒लाट॑म् । क॒काटि॑काम् । प्र॒थ॒म: । य: । क॒पाल॑म् । चि॒त्वा । चित्य॑म् । हन्वो॑: । पुरु॑षस्य । दिव॑म् । रु॒रो॒ह॒ । क॒त॒म: । स: । दे॒व: ॥२.८॥


    स्वर रहित मन्त्र

    मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम्। चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥

    स्वर रहित पद पाठ

    मस्तिष्कम् । अस्य । यतम: । ललाटम् । ककाटिकाम् । प्रथम: । य: । कपालम् । चित्वा । चित्यम् । हन्वो: । पुरुषस्य । दिवम् । रुरोह । कतम: । स: । देव: ॥२.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 8

    पदार्थ -
    (यतमः) जौन सा (प्रथमः) सब से पहिला (यः) नियन्ता (अस्य) इस (पुरुषस्य) मनुष्य के (मस्तिष्कम्) भेजे को, (ललाटम्) ललाट [माथे] को, (ककाटिकाम्) ककाटिका [शिर के पिछले भाग] को, (कपालम्) कपाल [खोपड़ी] को और (हन्वोः) दोनों जबड़ों के (चित्यम्) संचय को (चित्वा) संचय करके [वर्तमान है], (सः) वह (कतमः) कौन सा (देवः) देव [स्तुतियोग्य] (दिवम्) प्रकाश को (रुरोह) चढ़ा है ॥८॥

    भावार्थ - प्रश्न है कि जिसने मनुष्यदेह के अति सुखदायी अङ्ग बनाये हैं, वह सब में कौन सा प्रकाशमान देव है ॥८॥

    इस भाष्य को एडिट करें
    Top