अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 33
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
प्र॒भ्राज॑मानां॒ हरि॑णीं॒ यश॑सा सं॒परी॑वृताम्। पुरं॑ हिर॒ण्ययीं॒ ब्रह्मा वि॑वे॒शाप॑राजिताम् ॥
स्वर सहित पद पाठप्र॒ऽभ्राज॑मानाम् । हरि॑णीम् । यश॑सा । स॒म्ऽपरि॑वृताम् । पुर॑म् । हि॒र॒ण्ययी॑म् । ब्रह्म॑ । आ । वि॒वे॒श॒ । अप॑राऽजिताम् ॥२.३३॥
स्वर रहित मन्त्र
प्रभ्राजमानां हरिणीं यशसा संपरीवृताम्। पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥
स्वर रहित पद पाठप्रऽभ्राजमानाम् । हरिणीम् । यशसा । सम्ऽपरिवृताम् । पुरम् । हिरण्ययीम् । ब्रह्म । आ । विवेश । अपराऽजिताम् ॥२.३३॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 33
विषय - मनुष्यशरीर की महिमा का उपदेश।
पदार्थ -
(ब्रह्म) ब्रह्म [परमात्मा] ने (भ्राजमानाम्) बड़ी प्रकाशमान (हरिणीम्) दुःख हरनेवाली (यशसा) यश से (संपरीवृताम्) सर्वथा छायी हुई, (हिरण्ययीम्) अनेक बलोंवाली, (अपराजिताम्) कभी न जीती गई (पुरम्) पूर्ति में (आ) सब ओर से (विवेश) प्रवेश किया है ॥३३॥
भावार्थ - विज्ञानी पुरुष सर्वथा अक्षय परिपूर्ण परमात्मा की उपासना से सदा आनन्द में मग्न रहते हैं ॥३३॥ इति प्रथमोऽनुवाकः ॥
टिप्पणी -
३३−(प्रभ्राजमानाम्) प्रदीप्यमानाम् (हरिणीम्) हृञ्-इनन्, ङीप्। दुःखहरणशीलाम् (यशसा) कीर्त्या (संपरीवृताम्) समन्तादाच्छादिताम् (पुरम्) म० २८। पूर्तिम् (हिरण्ययीम्) म० ३१। हिरण्यय-ङीप्। बलैर्युक्ताम् (ब्रह्म) परमेश्वरः (आ) समन्तात् (विवेश) प्रविष्टवान् (अपराजिताम्) अपराभूताम् ॥