Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 17
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    को अ॑स्मि॒न्रेतो॒ न्यदधा॒त्तन्तु॒रा ता॑यता॒मिति॑। मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ॥

    स्वर सहित पद पाठ

    क: । अ॒स्मि॒न् । रेत॑: । नि । अ॒द॒धा॒त् । तन्तु॑: । आ । ता॒य॒ता॒म् । इति॑ । मे॒धाम् । क: । अ॒स्मि॒न् । अधि॑ । औ॒ह॒त् । क: । बा॒णम् । क: । नृत॑: । द॒धौ॒ ॥२.१७॥


    स्वर रहित मन्त्र

    को अस्मिन्रेतो न्यदधात्तन्तुरा तायतामिति। मेधां को अस्मिन्नध्यौहत्को बाणं को नृतो दधौ ॥

    स्वर रहित पद पाठ

    क: । अस्मिन् । रेत: । नि । अदधात् । तन्तु: । आ । तायताम् । इति । मेधाम् । क: । अस्मिन् । अधि । औहत् । क: । बाणम् । क: । नृत: । दधौ ॥२.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 17

    पदार्थ -
    (कः) प्रजापति [परमेश्वर] ने (अस्मिन्) इस [मनुष्य] में (रेतः) पराक्रम [इसलिये] (नि) निरन्तर (अदधात्) रख दिया है [कि उस का] (तन्तुः) तन्तु [ताँता] (आ) चारों ओर (तायताम् इति) फैले। (कः) प्रजापति ने (मेधाम्) बुद्धि (अस्मिन्) इस [मनुष्य] में (अधि औहत्) लाकर दी है, (कः) प्रजापति ने (बाणम्) बोलना और (कः) प्रजापति ने (नृतः) नृत [शरीर चलाना] (दधौ) दिया है ॥१७॥

    भावार्थ - परमात्मा ने मनुष्य को पराक्रम, बुद्धि आदि इसलिये दिये हैं कि मनुष्य सब से यथावत् उपकार लेकर आगे बढ़े ॥१७॥

    इस भाष्य को एडिट करें
    Top