अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 17
ऋषिः - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
117
को अ॑स्मि॒न्रेतो॒ न्यदधा॒त्तन्तु॒रा ता॑यता॒मिति॑। मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ॥
स्वर सहित पद पाठक: । अ॒स्मि॒न् । रेत॑: । नि । अ॒द॒धा॒त् । तन्तु॑: । आ । ता॒य॒ता॒म् । इति॑ । मे॒धाम् । क: । अ॒स्मि॒न् । अधि॑ । औ॒ह॒त् । क: । बा॒णम् । क: । नृत॑: । द॒धौ॒ ॥२.१७॥
स्वर रहित मन्त्र
को अस्मिन्रेतो न्यदधात्तन्तुरा तायतामिति। मेधां को अस्मिन्नध्यौहत्को बाणं को नृतो दधौ ॥
स्वर रहित पद पाठक: । अस्मिन् । रेत: । नि । अदधात् । तन्तु: । आ । तायताम् । इति । मेधाम् । क: । अस्मिन् । अधि । औहत् । क: । बाणम् । क: । नृत: । दधौ ॥२.१७॥
भाष्य भाग
हिन्दी (4)
विषय
मनुष्यशरीर की महिमा का उपदेश।
पदार्थ
(कः) प्रजापति [परमेश्वर] ने (अस्मिन्) इस [मनुष्य] में (रेतः) पराक्रम [इसलिये] (नि) निरन्तर (अदधात्) रख दिया है [कि उस का] (तन्तुः) तन्तु [ताँता] (आ) चारों ओर (तायताम् इति) फैले। (कः) प्रजापति ने (मेधाम्) बुद्धि (अस्मिन्) इस [मनुष्य] में (अधि औहत्) लाकर दी है, (कः) प्रजापति ने (बाणम्) बोलना और (कः) प्रजापति ने (नृतः) नृत [शरीर चलाना] (दधौ) दिया है ॥१७॥
भावार्थ
परमात्मा ने मनुष्य को पराक्रम, बुद्धि आदि इसलिये दिये हैं कि मनुष्य सब से यथावत् उपकार लेकर आगे बढ़े ॥१७॥
टिप्पणी
१७−(कः) म० ५। प्रजापतिः (अस्मिन्) मनुष्ये (रेतः) पराक्रमम् (नि) निरन्तरम् (अदधात्) दत्तवान् (तन्तुः) सूत्रवद् विस्तारः (आ) समन्तात् (तायताम्) तनोतेर्यकि। पा० ६।४।४४। आकारोऽन्तादेशो वा। तन्यताम्। विस्तीर्यताम् (इति) वाक्यसमाप्तौ (मेधाम्) प्रज्ञाम् (कः) (अस्मिन्) (अधि) उपरि (औहत्) वह प्रापणे लङि छान्दसं रूपम्। अवहत्। प्रापितवान् (कः) (बाणम्) बण शब्दे-घञ्। वाणीम् (कः) (नृतः) श्रयतेः स्वाङ्गे शिरः किच्च। उ० ४।१९४। नृती गात्रविक्षेपे-असुन्, कित्। देहचालनम् (दधौ) ददौ ॥
विषय
रेत:-नृतः
पदार्थ
१. (अस्मिन्) = इस पुरुष-देह में (रेत:) = वीर्य को (क:) = कौन देव (न्यदधात) = निहित करता है, (तन्तुः आतायताम् इति) = जिससे इस पुरुष का प्रजातन्तु फैल सके? शरीर में वीर्य स्थापन का मुख्य उद्देश्य यही है कि प्रजातन्तु का विस्तार हो सके। २. (मेधाम्) = मेधा बुद्धि को (अस्मिन्) = इस पुरुष में (क:) = कौन (अधि औहत्) = धारण करता है? (कः बाणम्) = कौन बाक्शक्ति को और (क:) = कौन (नृतः) = हाथ-पैर आदि की चेष्टाओं को (दधौ) = स्थापित करता है?
भावार्थ
प्रजातन्तु के विस्तार के लिए प्रभु ने शरीर में रेतस् की स्थापना की है। साथ ही 'मेधा, वाक्शक्ति व चेष्टाओं' को स्थापित किया है। प्रत्येक कार्य पहले बुद्धि में, फिर वाणी में और तदनन्तर हाथ-पैर आदि की चेष्टाओं में उपस्थित होता है-'यन्मनसा मनुते, तद्वाचा वदति, यद्वाचा वदति तत्कर्मणा करोति'। ये सब किस अनुपम देव ने बनाये हैं।
भाषार्थ
(कः अस्मिन्) किस ने इस पुरुष में (रेतः) वीर्य (न्यदधात्) स्थापित किया है (तन्तुः) ताकि सन्तान-तन्तु का (आ तायताम् इति) विस्तार किया जाय। (कः अस्मिन्) किस ने इस पुरुष में (मेधाम् अघि औहत्) मेधा प्राप्त कराई है, (कः) किसने (वाणम्) वाणी प्राप्त कराई है (कः) किस ने (नृतः) नाचना (दधौ) धारण कराया है।
टिप्पणी
[क: प्रश्नार्थक तथा उत्तरार्थक] वाणम् = “नृतः” के सन्निधान के कारण “वाणम्” गाने की वाणी अर्थात् गाना भी किया जाता है। नृतः= नृत + क्विप् + द्वितीया बहुववचन]।
विषय
पुरुष देह की रचना और उसके कर्त्ता पर विचार।
भावार्थ
(अस्मिन्) इस पुरुष-देह में (रेतः) वीर्य को (कः न्यदधात्) कौन स्थापित करता है कि (तन्तुः, आ तायताम् इति) जिससे इस पुरुष का प्रजातन्तु और फैले ? (अस्मिन्) इस पुरुष में (मेधां) मेधा बुद्धि को (कः) कौन (अधि औहत्) धारण करता है ? (वाणं कः) कौन इसमें वाणी या वाक्-शक्ति को धारण करता और (नृतः कः) नृत्य या हाथ पैर आदि को अपने इच्छानुरूप चेष्टाओं को कौन धारण करता है ?
टिप्पणी
‘कोऽस्मिन् रेतोदधात्’ (द्वि०) ‘तायतामितः’ (च०) ‘को वाचं को अनृतं दधौ’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर
नारायण ऋषिः। पुरुषो देवता। पार्ष्णी सूक्तम्। ब्रह्मप्रकाशिसूक्तम्। १-४, ७, ८, त्रिष्टुभः, ६, ११ जगत्यौ, २८ भुरिगवृहती, ५, ४, १०, १२-२७, २९-३३ अनुष्टुभः, ३१, ३२ इति साक्षात् परब्रह्मप्रकाशिन्यावृचौ। त्रयस्त्रिंशदृचं सूक्तम्॥
इंग्लिश (4)
Subject
Kena Suktam
Meaning
Who created and vested in man, in fact in this entire cosmos, the seed-vitality of life so that the thread¬ line of life be continued? Who brought and vested intelligence into man? Who vested speech, who gave the faculty to move and dance in ecstasy? Answer: Kah.
Translation
Who has placed within him the semen, so that he may extend his line ? Who has conducted the intellect into him ? Who has put the singing (voice) and who the dancing in him? (Reta = semen; medha = intellect; banam = speech; nrta = dance).
Translation
Who does set seed in this man, so that the rhread of life be spum out? Who does give him intellect and who does give him voice and does give the gestic power?
Translation
God hath set the seed in man, so that the thread of life be spun out. God gave him intellect besides. God gave him voice and gestic power.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१७−(कः) म० ५। प्रजापतिः (अस्मिन्) मनुष्ये (रेतः) पराक्रमम् (नि) निरन्तरम् (अदधात्) दत्तवान् (तन्तुः) सूत्रवद् विस्तारः (आ) समन्तात् (तायताम्) तनोतेर्यकि। पा० ६।४।४४। आकारोऽन्तादेशो वा। तन्यताम्। विस्तीर्यताम् (इति) वाक्यसमाप्तौ (मेधाम्) प्रज्ञाम् (कः) (अस्मिन्) (अधि) उपरि (औहत्) वह प्रापणे लङि छान्दसं रूपम्। अवहत्। प्रापितवान् (कः) (बाणम्) बण शब्दे-घञ्। वाणीम् (कः) (नृतः) श्रयतेः स्वाङ्गे शिरः किच्च। उ० ४।१९४। नृती गात्रविक्षेपे-असुन्, कित्। देहचालनम् (दधौ) ददौ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal