Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 12
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    इ॒मं बि॑भर्मि वर॒णमायु॑ष्माञ्छ॒तशा॑रदः। स मे॑ रा॒ष्ट्रं च॑ क्ष॒त्रं च॑ प॒शूनोज॑श्च मे दधत् ॥

    स्वर सहित पद पाठ

    इ॒मम् । बि॒भ॒र्मि॒ । व॒र॒णम् । आयु॑ष्मान् । श॒तऽशा॑रद: । स: । मे॒ । रा॒ष्ट्रम् । च॒ । क्ष॒त्रम् । च॒ । प॒शून् । ओज॑: । च॒ । मे॒ । द॒ध॒त् ॥३.१२॥


    स्वर रहित मन्त्र

    इमं बिभर्मि वरणमायुष्माञ्छतशारदः। स मे राष्ट्रं च क्षत्रं च पशूनोजश्च मे दधत् ॥

    स्वर रहित पद पाठ

    इमम् । बिभर्मि । वरणम् । आयुष्मान् । शतऽशारद: । स: । मे । राष्ट्रम् । च । क्षत्रम् । च । पशून् । ओज: । च । मे । दधत् ॥३.१२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 12

    पदार्थ -
    (आयुष्मान्) उत्तम जीवनवाला, (शतशारदः) सौ वर्ष जीवनवाला (इमम्) वरणम्) वरण [स्वीकार करने योग्य वैदिक बोध वा वरना औषध] को (बिभर्मि) धारण करता हूँ। (सः) वह (मे) मेरे (राष्ट्रम्) राज्य (च) और (क्षत्रम्) क्षत्रिय धर्म को (च) और (पशून्) पशुओं (च) और (मे) मेरे (ओजः) बल को (दधत्) पुष्ट करे ॥१२॥

    भावार्थ - मनुष्य को योग्य है कि आत्मिक और शरीरिक बल द्वारा संसार की रक्षा करें ॥१२॥

    इस भाष्य को एडिट करें
    Top