अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 18
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
स्वर सहित पद पाठयथा॑ । यश॑: । च॒न्द्रम॑सि । आ॒दि॒त्ये । च॒ । नृ॒ऽचक्ष॑सि । ए॒व । मे॒ । व॒र॒ण: । म॒णि: । की॒र्तिम् । भूति॑म् । नि । य॒च्छ॒तु॒ । तेज॑सा । मा॒ । सम् । उ॒क्ष॒तु॒ । यश॑सा । सम् । अ॒न॒क्तु॒ । मा॒ ॥३.१८॥
स्वर रहित मन्त्र
यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि। एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु। तेजसा मा समुक्षतु यशसा समनक्तु मा ॥
स्वर रहित पद पाठयथा । यश: । चन्द्रमसि । आदित्ये । च । नृऽचक्षसि । एव । मे । वरण: । मणि: । कीर्तिम् । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 18
विषय - सब सम्पत्तियों के पाने का उपदेश।
पदार्थ -
(यथा) जैसा (यशः) यश (चन्द्रमसि) चन्द्रमा में (च) और (नृचक्षसि) मनुष्यों को देखनेवाले (आदित्ये) सूर्य में है, (एव) वैसे ही (मे) मेरे लिये.... मन्त्र १७ ॥१८॥
भावार्थ - मन्त्र १७ के समान है ॥१८॥
टिप्पणी -
१८−(यथा) (यशः) (चन्द्रमसि) चन्द्रमण्डले (आदित्ये) अ० १।९।१। आदीप्यमाने सूर्ये (च) (नृचक्षसि) मनुष्याणां दर्शके। अन्यत् पूर्ववत् ॥