अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 7
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
अरा॑त्यास्त्वा॒ निरृ॑त्या अभिचा॒रादथो॑ भ॒यात्। मृ॒त्योरोजी॑यसो व॒धाद्व॑र॒णो वा॑रयिष्यते ॥
स्वर सहित पद पाठअरा॑त्या: । त्वा॒ । नि:ऽऋ॑त्या: । अ॒भि॒ऽचा॒रात् । अथो॒ इति॑ । भ॒यात् । मृ॒त्यो: । ओजी॑यस: । व॒धात् । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.७॥
स्वर रहित मन्त्र
अरात्यास्त्वा निरृत्या अभिचारादथो भयात्। मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥
स्वर रहित पद पाठअरात्या: । त्वा । नि:ऽऋत्या: । अभिऽचारात् । अथो इति । भयात् । मृत्यो: । ओजीयस: । वधात् । वरण: । वारयिष्यते ॥३.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 7
विषय - सब सम्पत्तियों के पाने का उपदेश।
पदार्थ -
(वरणः) वरण [स्वीकार करने योग्य वैदिक बोध वा वरना औषध] (त्वा) तुझको (अरात्याः) कंजूसी से, (निर्ऋत्याः) महामारी, (अभिचारात्) विरुद्ध आचरण से, (भयात्) भय से, (मृत्योः) मृत्यु [आलस्य आदि] से (अथो) और (ओजीयसः) अधिक बलवान् के (वधात्) वज्र से (वारयिष्यते) रोकेगा ॥७॥
भावार्थ - मनुष्य विवेकी और बलवान् होकर सब विपत्तियों से बचे ॥७॥
टिप्पणी -
७−(अरात्याः) अ० १।२।२। रा दाने-क्तिन्। अदानात्। कृपणत्वात् (त्वा) (निर्ऋत्याः) अ० २।१०।१। कृच्छ्रापत्तेः सकाशात् (अभिचारात्) विरुद्धाचरणात् (अथो) अपि च (भयात्) (मृत्योः) मरणात्। आलस्यात् (ओजीयसः) अ० ५।२।४। बलवत्तरस्य (वधात्) वज्रात्-निघ० २।२०। (वरणः) म० १ (वारयिष्यते) ॥