Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 17
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - अनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    इन्द्रो॒ मेऽहि॑मरन्धय॒त्पृदा॑कुं च पृदा॒क्वम्। स्व॒जं तिर॑श्चिराजिं कस॒र्णीलं॒ दशो॑नसिम् ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । मे॒ । अहि॑म् । अ॒र॒न्ध॒य॒त् । पृदा॑कुम् । च॒ । पृ॒दा॒क्वम् । स्व॒जम् । तिर॑श्चिऽराजिम् । क॒स॒र्णील॑म् । दशो॑नसिम् ॥४.१७॥


    स्वर रहित मन्त्र

    इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम्। स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥

    स्वर रहित पद पाठ

    इन्द्र: । मे । अहिम् । अरन्धयत् । पृदाकुम् । च । पृदाक्वम् । स्वजम् । तिरश्चिऽराजिम् । कसर्णीलम् । दशोनसिम् ॥४.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 17

    पदार्थ -
    (इन्द्रः) बड़े ऐश्वर्यवान् पुरुष ने (मे) मेरे लिये (पृदाकुम्) फुँसकारनेवाले (अहिम्) साँप (च) और (पृदाक्कम्) फुँसकारती हुई साँपिन को, (स्वजम्) स्वज [लिपट जानेवाले], (तिरश्चिराजिम्) तिरछी धारावाले, (कसर्णीलम्) बुरे मार्ग में छिपे हुए और (दशोनसिम्) काटकर हानि पहुँचानेवाले [साँप] को (अरन्धयत्) नाश किया है ॥१७॥

    भावार्थ - मन्त्र १६ के समान है ॥१७॥

    इस भाष्य को एडिट करें
    Top