Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 8
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - उष्णिग्गर्भा परात्रिष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑मत्। अ॒स्मिन्क्षेत्रे॒ द्वावही॒ स्त्री च॒ पुमां॑श्च॒ तावु॒भाव॑र॒सा ॥

    स्वर सहित पद पाठ

    सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । च । सम् । य॒म॒त् । अ॒स्मिन् । क्षेत्रे॑ । द्वौ । अही॒ इति॑ । स्त्री । च॒ । पुमा॑न् । च॒ । तौ । उ॒भौ । अ॒र॒सा ॥४.८॥


    स्वर रहित मन्त्र

    संयतं न वि ष्परद्व्यात्तं न सं यमत्। अस्मिन्क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥

    स्वर रहित पद पाठ

    सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । च । सम् । यमत् । अस्मिन् । क्षेत्रे । द्वौ । अही इति । स्त्री । च । पुमान् । च । तौ । उभौ । अरसा ॥४.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 8

    पदार्थ -
    वह [साँप] (संयतम्) मुँदे हुए मुख को (न)(वि स्परत्) खोले और (व्यात्तम्) खुले मुख को (न)(सम् यमत्) मूँदे। (अस्मिन्) इस (क्षेत्रे) खेत [संसार] में (द्वौ) दो (अही) महाहिंसक [साँप] (स्त्री) स्त्री (च च) और (पुमान्) नर हैं, (तौ) वे (उभौ) दोनों (अरसा) नीरस [हो जावें] ॥८॥

    भावार्थ - विद्वान् पुरुष ऐसा प्रयत्न करें सर्पिणी सर्प समान स्त्री और पुरुष रूप दोनों प्रकार की प्रजाएँ उपद्रव न मचावें ॥८॥ इस मन्त्र का पूर्वार्द्ध-अ० ६।५६।१। के उत्तर भाग में आ चुका है ॥

    इस भाष्य को एडिट करें
    Top