अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 32
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - मणि बन्धन सूक्त
यं दे॒वाः पि॒तरो॑ मनु॒ष्या उप॒जीव॑न्ति सर्व॒दा। स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ॥
स्वर सहित पद पाठयम् । दे॒वा: । पि॒तर॑: । म॒नु॒ष्या᳡: । उ॒प॒ऽजीव॑न्ति । स॒र्व॒दा । स: । मा॒ । अ॒यम् । अधि॑ । रो॒ह॒तु॒ । म॒णि: । श्रैष्ठ्या॑य । मू॒र्ध॒त: ॥६.३२॥
स्वर रहित मन्त्र
यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा। स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥
स्वर रहित पद पाठयम् । देवा: । पितर: । मनुष्या: । उपऽजीवन्ति । सर्वदा । स: । मा । अयम् । अधि । रोहतु । मणि: । श्रैष्ठ्याय । मूर्धत: ॥६.३२॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 32
विषय - सब कामनाओं की सिद्धि का उपदेश।
पदार्थ -
(देवाः) व्यवहार जाननेवाले, (पितरः) पालन करनेवाले और (मनुष्याः) मनन करनेवाले लोग (यम्) जिस [वैदिक नियम] के (सर्वदा) सर्वदा (उपजीवन्ति) आश्रय में रहते हैं, (सः अयम्) वही (मणिः) मणि [प्रशंसनीय वैदिक नियम] (मा) मुझको (मूर्धतः) शिर पर से (श्रैष्ठ्याय) प्रधान पद के लिये (अधि) ऊपर (रोहतु) चढ़ावे ॥३२॥
भावार्थ - सब उत्तम पुरुष परमेश्वर के आश्रय से संसार में उच्चपद प्राप्त करें ॥३२॥
टिप्पणी -
३२−(यम्) वैदिकनियमम् (देवाः) व्यवहारकुशलाः (पितरः) पालकाः (मनुष्याः) अ० ३।४।६। मननशीलाः (उपजीवन्ति) आश्रयन्ति। अन्यत् पूर्ववत्−म० ३१ ॥