अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 19
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यौ ते॑ बा॒हू ये दो॒षणी॒ यावंसौ॒ या च॑ ते क॒कुत्। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयौ । ते॒ । बा॒हू इति॑ । ये इति॑ । दो॒षणी॒ इति॑ । यौ । अंसौ॑ । या । च॒ । ते॒ । क॒कुत् । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१९॥
स्वर रहित मन्त्र
यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयौ । ते । बाहू इति । ये इति । दोषणी इति । यौ । अंसौ । या । च । ते । ककुत् । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 19
विषय - वेदवाणी की महिमा का उपदेश।
पदार्थ -
(यौ) जो (ते) तेरी (बाहू) दो भुजाएँ (ये), जो (दोषणी) दो भुजदण्ड, (यौ) जो (अंसौ) दो कन्धे (च) और (या) जो (ते) तेरा (ककुत्) कूबर [कुब्ब] है। वे सब (आमिक्षाम्) आमिक्षा..... मन्त्र १३ ॥१९॥
भावार्थ - मन्त्र १३ के समान है ॥१९॥
टिप्पणी -
१९−(दोषणी) अ० ९।७।७। भुजदण्डौ (ककुत्) अ० ३।४।२। वृषादिस्कन्धपृष्ठस्थमांसपिण्डः। अन्यत् स्पष्टम् ॥