Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 20
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    यास्ते॑ ग्री॒वा ये स्क॒न्धा याः पृ॒ष्टीर्याश्च॒ पर्श॑वः। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥

    स्वर सहित पद पाठ

    या: । ते॒ । ग्री॒वा: । ये । स्क॒न्धा: । या: । पृ॒ष्टी: । या: । च॒ । पर्श॑व: । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.२०॥


    स्वर रहित मन्त्र

    यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥

    स्वर रहित पद पाठ

    या: । ते । ग्रीवा: । ये । स्कन्धा: । या: । पृष्टी: । या: । च । पर्शव: । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 20

    पदार्थ -
    (याः) जो (ते) तेरी (ग्रीवाः) गले की नाड़ियाँ, (ये) जो (स्कन्धाः) कन्धे की हड्डियाँ, (याः) जो (पृष्टीः) छोटी पसलियाँ (च) और (याः) जो (पर्शवः) बड़ी पसलियाँ हैं, वे सब (आमिक्षाम्) आमिक्षा ...... म० १३ ॥२०॥

    भावार्थ - मन्त्र १३ के समान है ॥२०॥

    इस भाष्य को एडिट करें
    Top