Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 17
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    यस्ते॑ प्ला॒शिर्यो व॑नि॒ष्ठुर्यौ कु॒क्षी यच्च॒ चर्म॑ ते। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥

    स्वर सहित पद पाठ

    य: । ते॒ । प्ला॒शि: । य: । व॒नि॒ष्ठु: । यौ । कु॒क्षी इति॑ । यत् । च॒ । चर्म॑ । ते॒ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१७॥


    स्वर रहित मन्त्र

    यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥

    स्वर रहित पद पाठ

    य: । ते । प्लाशि: । य: । वनिष्ठु: । यौ । कुक्षी इति । यत् । च । चर्म । ते । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 17

    पदार्थ -
    (यः) जो (ते) तेरी (प्लाशिः) प्लाशि [अन्न की आधार आँत], (यः) जो (वनिष्ठुः) [अन्न, रक्त आदि बाँटनेवाली आँत], (यौ) जो (कुक्षी) दो कोखें (च) और (यत्) जो (ते) तेरा (चर्म) चर्म है, वे सब (आमिक्षाम्) आमिक्षा ...... म० १३ ॥१७॥

    भावार्थ - मन्त्र १३ के समान है ॥१७॥

    इस भाष्य को एडिट करें
    Top