अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 29
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा नो॒ वह॑न्तमु॒त मा नो॑ वक्ष्य॒तः। मा नो॑ हिंसीः पि॒तरं॑ मा॒तरं॑ च॒ स्वां त॒न्वं रुद्र॒ मा री॑रिषो नः ॥
स्वर सहित पद पाठमा । न॒: । म॒हान्त॑म् । उ॒त । मा । न॒: । अ॒र्भ॒कम् । मा । न॒: । वह॑न्तम् । उ॒त । मा । न॒: । व॒क्ष्य॒त: । मा । न॒: । हिं॒सी॒: । पि॒तर॑म् । मा॒तर॑म् । च॒ । स्वाम् । त॒न्व᳡म् । रु॒द्र॒ । मा । रि॒रि॒ष॒: । न॒: ॥२.२९॥
स्वर रहित मन्त्र
मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः। मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥
स्वर रहित पद पाठमा । न: । महान्तम् । उत । मा । न: । अर्भकम् । मा । न: । वहन्तम् । उत । मा । न: । वक्ष्यत: । मा । न: । हिंसी: । पितरम् । मातरम् । च । स्वाम् । तन्वम् । रुद्र । मा । रिरिष: । न: ॥२.२९॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 29
विषय - ब्रह्मज्ञान से उन्नति का उपदेश।
पदार्थ -
(रुद्र) हे रुद्र ! [ज्ञानदाता परमेश्वर] (मा) न तो (नः) हमारे (महान्तम्) पूजनीय [वयोवृद्ध वा विद्यावृद्ध] को (उत) और (मा) न (नः) हमारे (अर्भकम्) बालक को, (मा) न (नः) हमारे (वहन्तम्) ले चलते हुए [युवा] को (उत) और (मा) न (नः) हमारे (वक्ष्यतः) भावी ले चलनेवालों [होनहार सन्तानों] को (मा) न (नः) हमारे (पितरम्) पालनेवाले पिता को (च) और (मातरम्) मान करनेवाली माता को (हिंसीः) मार, और (मा) न (नः) हमारे (स्वाम्) अपने ही (तन्वम्) शरीर को (रीरिषः) नाश कर ॥२९॥
भावार्थ - मनुष्य परमात्मा की प्रार्थना करते हुए शुभ कर्मों का अनुष्ठान करके अपने सब सम्बन्धियों की और अपनी रक्षा करें ॥२९॥यह मन्त्र कुछ भेद से ऋग्वेद में है-१।११४।७। तथा यजुर्वेद-अ० १६। म० १५ ॥
टिप्पणी -
२९−(मा) निषेधे (नः) अस्माकम् (महान्तम्) पूजनीयम्। वयोवृद्धं विद्यावृद्धं वा (अर्भकम्) अ० १।२७।३। अर्भकपृथुकपाका वयसि। उ० ५।५३। ऋधु वृद्धौ-वुन्, धस्य भः। बालकम् (वहन्तम्) वह प्रापणे-शतृ। वहनशीलं युवानम् (सत्) अपि च (वक्ष्यतः) लृटः सद्वा। पा० ३।३।११४। वह प्रापणे- लृटः स्य-शतृ। भविष्यति काले वहनशीलान् (हिंसीः) माङि लुङि रूपम्। हिन्धि (पितरम्) पालकं जनकम् (मातरम्) मानप्रदां जननीम् (स्वाम्) स्वकीयाम् (तन्वम्) शरीरम् (रुद्र) म० ३। हे ज्ञानप्रद (रीरिषः) अ० ५।३।८। जहि (नः) अस्माकम्। अन्यद्गतम् ॥