अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तद्यस्यै॒वंवि॒द्वान्व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥
स्वर सहित पद पाठतत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । तृ॒तीया॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.५॥
स्वर रहित मन्त्र
तद्यस्यैवंविद्वान्व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति॥
स्वर रहित पद पाठतत् । यस्य । एवम् । विद्वान् । व्रात्य: । तृतीयाम् । रात्रिम् । अतिथि: । गृहे । वसति ॥१३.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 5
विषय - अतिथि और अनतिथि के विषय का उपदेश।
पदार्थ -
(तत्) सो (एवम्)व्यापक परमात्मा को (विद्वान्) जानता हुआ (व्रात्यः) व्रात्य [सत्यव्रतधारी] (अतिथिः) अतिथि (तृतीयाम्) तीसरी (रात्रिम्) रात्रि (यस्य) जिस [गृहस्थ] के (गृहे) घर में (वसति) वसता है ॥५॥
भावार्थ - गृहस्थ महामान्य अतिथिसे तीसरी रात्रि ठहरा कर सूर्यमण्डल का ज्ञान अर्थात् उपकारी ज्योतिष विद्या कोप्राप्त करे ॥५, ६॥
टिप्पणी -
५, ६−(दिवि)सूर्यमण्डले। अन्यत् पूर्ववत् स्पष्टं च ॥