अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 12
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
कर्षे॑देनं॒ नचै॑नं॒ कर्षे॑त् ॥
स्वर सहित पद पाठकर्षे॑त् । ए॒न॒म् । न । च॒ । ए॒न॒म् । कर्षे॑त् ॥१३.१२॥
स्वर रहित मन्त्र
कर्षेदेनं नचैनं कर्षेत् ॥
स्वर रहित पद पाठकर्षेत् । एनम् । न । च । एनम् । कर्षेत् ॥१३.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 12
विषय - अतिथि और अनतिथि के विषय का उपदेश।
पदार्थ -
वह [गृहस्थ] (एनम्) उस [झूठे व्रात्य] को (कर्षेत्) तिरस्कार करे, (न) अव (च) निश्चय करके (एनम्) उस [मिथ्याचारी] को (कर्षेत्) तिरस्कार करे ॥१२॥
भावार्थ - यदि कोई छली-कपटीमिथ्यावादी मनुष्य अपने को सत्यव्रतधारी अतिथि बताकर आजावे, गृहस्थ उस पाखण्डीधूर्त को अवश्य निरादर करके निकाल देवे, और अगले दो मन्त्रों के अनुसार वर्तावकरे ॥११, १२॥
टिप्पणी -
१२−(कर्षेत्) कृष विलेखने-विधिलिङ्। अवकर्षेत्। तिरस्कुर्यात्।दण्डयेत् (एनम्) कुव्रात्यम् (न) सम्प्रति-निरु० ७।३१। (च) अवधारणे (एनम्)अव्रात्यम् (कर्षेत्) तिरस्कुर्यात् ॥